Declension table of ?aḍḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaḍḍiṣyantī aḍḍiṣyantyau aḍḍiṣyantyaḥ
Vocativeaḍḍiṣyanti aḍḍiṣyantyau aḍḍiṣyantyaḥ
Accusativeaḍḍiṣyantīm aḍḍiṣyantyau aḍḍiṣyantīḥ
Instrumentalaḍḍiṣyantyā aḍḍiṣyantībhyām aḍḍiṣyantībhiḥ
Dativeaḍḍiṣyantyai aḍḍiṣyantībhyām aḍḍiṣyantībhyaḥ
Ablativeaḍḍiṣyantyāḥ aḍḍiṣyantībhyām aḍḍiṣyantībhyaḥ
Genitiveaḍḍiṣyantyāḥ aḍḍiṣyantyoḥ aḍḍiṣyantīnām
Locativeaḍḍiṣyantyām aḍḍiṣyantyoḥ aḍḍiṣyantīṣu

Compound aḍḍiṣyanti - aḍḍiṣyantī -

Adverb -aḍḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria