Declension table of ?aḍḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaḍḍiṣyamāṇā aḍḍiṣyamāṇe aḍḍiṣyamāṇāḥ
Vocativeaḍḍiṣyamāṇe aḍḍiṣyamāṇe aḍḍiṣyamāṇāḥ
Accusativeaḍḍiṣyamāṇām aḍḍiṣyamāṇe aḍḍiṣyamāṇāḥ
Instrumentalaḍḍiṣyamāṇayā aḍḍiṣyamāṇābhyām aḍḍiṣyamāṇābhiḥ
Dativeaḍḍiṣyamāṇāyai aḍḍiṣyamāṇābhyām aḍḍiṣyamāṇābhyaḥ
Ablativeaḍḍiṣyamāṇāyāḥ aḍḍiṣyamāṇābhyām aḍḍiṣyamāṇābhyaḥ
Genitiveaḍḍiṣyamāṇāyāḥ aḍḍiṣyamāṇayoḥ aḍḍiṣyamāṇānām
Locativeaḍḍiṣyamāṇāyām aḍḍiṣyamāṇayoḥ aḍḍiṣyamāṇāsu

Adverb -aḍḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria