Declension table of ?aḍḍat

Deva

NeuterSingularDualPlural
Nominativeaḍḍat aḍḍantī aḍḍatī aḍḍanti
Vocativeaḍḍat aḍḍantī aḍḍatī aḍḍanti
Accusativeaḍḍat aḍḍantī aḍḍatī aḍḍanti
Instrumentalaḍḍatā aḍḍadbhyām aḍḍadbhiḥ
Dativeaḍḍate aḍḍadbhyām aḍḍadbhyaḥ
Ablativeaḍḍataḥ aḍḍadbhyām aḍḍadbhyaḥ
Genitiveaḍḍataḥ aḍḍatoḥ aḍḍatām
Locativeaḍḍati aḍḍatoḥ aḍḍatsu

Adverb -aḍḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria