Declension table of ?aḍḍat

Deva

MasculineSingularDualPlural
Nominativeaḍḍan aḍḍantau aḍḍantaḥ
Vocativeaḍḍan aḍḍantau aḍḍantaḥ
Accusativeaḍḍantam aḍḍantau aḍḍataḥ
Instrumentalaḍḍatā aḍḍadbhyām aḍḍadbhiḥ
Dativeaḍḍate aḍḍadbhyām aḍḍadbhyaḥ
Ablativeaḍḍataḥ aḍḍadbhyām aḍḍadbhyaḥ
Genitiveaḍḍataḥ aḍḍatoḥ aḍḍatām
Locativeaḍḍati aḍḍatoḥ aḍḍatsu

Compound aḍḍat -

Adverb -aḍḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria