Declension table of ?aḍḍanīya

Deva

NeuterSingularDualPlural
Nominativeaḍḍanīyam aḍḍanīye aḍḍanīyāni
Vocativeaḍḍanīya aḍḍanīye aḍḍanīyāni
Accusativeaḍḍanīyam aḍḍanīye aḍḍanīyāni
Instrumentalaḍḍanīyena aḍḍanīyābhyām aḍḍanīyaiḥ
Dativeaḍḍanīyāya aḍḍanīyābhyām aḍḍanīyebhyaḥ
Ablativeaḍḍanīyāt aḍḍanīyābhyām aḍḍanīyebhyaḥ
Genitiveaḍḍanīyasya aḍḍanīyayoḥ aḍḍanīyānām
Locativeaḍḍanīye aḍḍanīyayoḥ aḍḍanīyeṣu

Compound aḍḍanīya -

Adverb -aḍḍanīyam -aḍḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria