Declension table of ?aḍḍamāna

Deva

NeuterSingularDualPlural
Nominativeaḍḍamānam aḍḍamāne aḍḍamānāni
Vocativeaḍḍamāna aḍḍamāne aḍḍamānāni
Accusativeaḍḍamānam aḍḍamāne aḍḍamānāni
Instrumentalaḍḍamānena aḍḍamānābhyām aḍḍamānaiḥ
Dativeaḍḍamānāya aḍḍamānābhyām aḍḍamānebhyaḥ
Ablativeaḍḍamānāt aḍḍamānābhyām aḍḍamānebhyaḥ
Genitiveaḍḍamānasya aḍḍamānayoḥ aḍḍamānānām
Locativeaḍḍamāne aḍḍamānayoḥ aḍḍamāneṣu

Compound aḍḍamāna -

Adverb -aḍḍamānam -aḍḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria