Declension table of ?aḍḍamāna

Deva

MasculineSingularDualPlural
Nominativeaḍḍamānaḥ aḍḍamānau aḍḍamānāḥ
Vocativeaḍḍamāna aḍḍamānau aḍḍamānāḥ
Accusativeaḍḍamānam aḍḍamānau aḍḍamānān
Instrumentalaḍḍamānena aḍḍamānābhyām aḍḍamānaiḥ aḍḍamānebhiḥ
Dativeaḍḍamānāya aḍḍamānābhyām aḍḍamānebhyaḥ
Ablativeaḍḍamānāt aḍḍamānābhyām aḍḍamānebhyaḥ
Genitiveaḍḍamānasya aḍḍamānayoḥ aḍḍamānānām
Locativeaḍḍamāne aḍḍamānayoḥ aḍḍamāneṣu

Compound aḍḍamāna -

Adverb -aḍḍamānam -aḍḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria