Declension table of ?añjyamānā

Deva

FeminineSingularDualPlural
Nominativeañjyamānā añjyamāne añjyamānāḥ
Vocativeañjyamāne añjyamāne añjyamānāḥ
Accusativeañjyamānām añjyamāne añjyamānāḥ
Instrumentalañjyamānayā añjyamānābhyām añjyamānābhiḥ
Dativeañjyamānāyai añjyamānābhyām añjyamānābhyaḥ
Ablativeañjyamānāyāḥ añjyamānābhyām añjyamānābhyaḥ
Genitiveañjyamānāyāḥ añjyamānayoḥ añjyamānānām
Locativeañjyamānāyām añjyamānayoḥ añjyamānāsu

Adverb -añjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria