Declension table of ?añjyamāna

Deva

NeuterSingularDualPlural
Nominativeañjyamānam añjyamāne añjyamānāni
Vocativeañjyamāna añjyamāne añjyamānāni
Accusativeañjyamānam añjyamāne añjyamānāni
Instrumentalañjyamānena añjyamānābhyām añjyamānaiḥ
Dativeañjyamānāya añjyamānābhyām añjyamānebhyaḥ
Ablativeañjyamānāt añjyamānābhyām añjyamānebhyaḥ
Genitiveañjyamānasya añjyamānayoḥ añjyamānānām
Locativeañjyamāne añjyamānayoḥ añjyamāneṣu

Compound añjyamāna -

Adverb -añjyamānam -añjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria