Declension table of ?añjyamāna

Deva

MasculineSingularDualPlural
Nominativeañjyamānaḥ añjyamānau añjyamānāḥ
Vocativeañjyamāna añjyamānau añjyamānāḥ
Accusativeañjyamānam añjyamānau añjyamānān
Instrumentalañjyamānena añjyamānābhyām añjyamānaiḥ añjyamānebhiḥ
Dativeañjyamānāya añjyamānābhyām añjyamānebhyaḥ
Ablativeañjyamānāt añjyamānābhyām añjyamānebhyaḥ
Genitiveañjyamānasya añjyamānayoḥ añjyamānānām
Locativeañjyamāne añjyamānayoḥ añjyamāneṣu

Compound añjyamāna -

Adverb -añjyamānam -añjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria