Declension table of ?añjitavya

Deva

NeuterSingularDualPlural
Nominativeañjitavyam añjitavye añjitavyāni
Vocativeañjitavya añjitavye añjitavyāni
Accusativeañjitavyam añjitavye añjitavyāni
Instrumentalañjitavyena añjitavyābhyām añjitavyaiḥ
Dativeañjitavyāya añjitavyābhyām añjitavyebhyaḥ
Ablativeañjitavyāt añjitavyābhyām añjitavyebhyaḥ
Genitiveañjitavyasya añjitavyayoḥ añjitavyānām
Locativeañjitavye añjitavyayoḥ añjitavyeṣu

Compound añjitavya -

Adverb -añjitavyam -añjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria