Declension table of ?añjitavat

Deva

NeuterSingularDualPlural
Nominativeañjitavat añjitavantī añjitavatī añjitavanti
Vocativeañjitavat añjitavantī añjitavatī añjitavanti
Accusativeañjitavat añjitavantī añjitavatī añjitavanti
Instrumentalañjitavatā añjitavadbhyām añjitavadbhiḥ
Dativeañjitavate añjitavadbhyām añjitavadbhyaḥ
Ablativeañjitavataḥ añjitavadbhyām añjitavadbhyaḥ
Genitiveañjitavataḥ añjitavatoḥ añjitavatām
Locativeañjitavati añjitavatoḥ añjitavatsu

Adverb -añjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria