Declension table of ?añjitā

Deva

FeminineSingularDualPlural
Nominativeañjitā añjite añjitāḥ
Vocativeañjite añjite añjitāḥ
Accusativeañjitām añjite añjitāḥ
Instrumentalañjitayā añjitābhyām añjitābhiḥ
Dativeañjitāyai añjitābhyām añjitābhyaḥ
Ablativeañjitāyāḥ añjitābhyām añjitābhyaḥ
Genitiveañjitāyāḥ añjitayoḥ añjitānām
Locativeañjitāyām añjitayoḥ añjitāsu

Adverb -añjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria