Declension table of ?añjiṣyat

Deva

NeuterSingularDualPlural
Nominativeañjiṣyat añjiṣyantī añjiṣyatī añjiṣyanti
Vocativeañjiṣyat añjiṣyantī añjiṣyatī añjiṣyanti
Accusativeañjiṣyat añjiṣyantī añjiṣyatī añjiṣyanti
Instrumentalañjiṣyatā añjiṣyadbhyām añjiṣyadbhiḥ
Dativeañjiṣyate añjiṣyadbhyām añjiṣyadbhyaḥ
Ablativeañjiṣyataḥ añjiṣyadbhyām añjiṣyadbhyaḥ
Genitiveañjiṣyataḥ añjiṣyatoḥ añjiṣyatām
Locativeañjiṣyati añjiṣyatoḥ añjiṣyatsu

Adverb -añjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria