Declension table of ?añjiṣyat

Deva

MasculineSingularDualPlural
Nominativeañjiṣyan añjiṣyantau añjiṣyantaḥ
Vocativeañjiṣyan añjiṣyantau añjiṣyantaḥ
Accusativeañjiṣyantam añjiṣyantau añjiṣyataḥ
Instrumentalañjiṣyatā añjiṣyadbhyām añjiṣyadbhiḥ
Dativeañjiṣyate añjiṣyadbhyām añjiṣyadbhyaḥ
Ablativeañjiṣyataḥ añjiṣyadbhyām añjiṣyadbhyaḥ
Genitiveañjiṣyataḥ añjiṣyatoḥ añjiṣyatām
Locativeañjiṣyati añjiṣyatoḥ añjiṣyatsu

Compound añjiṣyat -

Adverb -añjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria