Declension table of ?añjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeañjiṣyamāṇā añjiṣyamāṇe añjiṣyamāṇāḥ
Vocativeañjiṣyamāṇe añjiṣyamāṇe añjiṣyamāṇāḥ
Accusativeañjiṣyamāṇām añjiṣyamāṇe añjiṣyamāṇāḥ
Instrumentalañjiṣyamāṇayā añjiṣyamāṇābhyām añjiṣyamāṇābhiḥ
Dativeañjiṣyamāṇāyai añjiṣyamāṇābhyām añjiṣyamāṇābhyaḥ
Ablativeañjiṣyamāṇāyāḥ añjiṣyamāṇābhyām añjiṣyamāṇābhyaḥ
Genitiveañjiṣyamāṇāyāḥ añjiṣyamāṇayoḥ añjiṣyamāṇānām
Locativeañjiṣyamāṇāyām añjiṣyamāṇayoḥ añjiṣyamāṇāsu

Adverb -añjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria