Declension table of ?añjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeañjiṣyamāṇam añjiṣyamāṇe añjiṣyamāṇāni
Vocativeañjiṣyamāṇa añjiṣyamāṇe añjiṣyamāṇāni
Accusativeañjiṣyamāṇam añjiṣyamāṇe añjiṣyamāṇāni
Instrumentalañjiṣyamāṇena añjiṣyamāṇābhyām añjiṣyamāṇaiḥ
Dativeañjiṣyamāṇāya añjiṣyamāṇābhyām añjiṣyamāṇebhyaḥ
Ablativeañjiṣyamāṇāt añjiṣyamāṇābhyām añjiṣyamāṇebhyaḥ
Genitiveañjiṣyamāṇasya añjiṣyamāṇayoḥ añjiṣyamāṇānām
Locativeañjiṣyamāṇe añjiṣyamāṇayoḥ añjiṣyamāṇeṣu

Compound añjiṣyamāṇa -

Adverb -añjiṣyamāṇam -añjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria