सुबन्तावली ?अञ्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअञ्जिष्यमाणः अञ्जिष्यमाणौ अञ्जिष्यमाणाः
सम्बोधनम्अञ्जिष्यमाण अञ्जिष्यमाणौ अञ्जिष्यमाणाः
द्वितीयाअञ्जिष्यमाणम् अञ्जिष्यमाणौ अञ्जिष्यमाणान्
तृतीयाअञ्जिष्यमाणेन अञ्जिष्यमाणाभ्याम् अञ्जिष्यमाणैः अञ्जिष्यमाणेभिः
चतुर्थीअञ्जिष्यमाणाय अञ्जिष्यमाणाभ्याम् अञ्जिष्यमाणेभ्यः
पञ्चमीअञ्जिष्यमाणात् अञ्जिष्यमाणाभ्याम् अञ्जिष्यमाणेभ्यः
षष्ठीअञ्जिष्यमाणस्य अञ्जिष्यमाणयोः अञ्जिष्यमाणानाम्
सप्तमीअञ्जिष्यमाणे अञ्जिष्यमाणयोः अञ्जिष्यमाणेषु

समास अञ्जिष्यमाण

अव्यय ॰अञ्जिष्यमाणम् ॰अञ्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria