Declension table of ?añjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeañjiṣyamāṇaḥ añjiṣyamāṇau añjiṣyamāṇāḥ
Vocativeañjiṣyamāṇa añjiṣyamāṇau añjiṣyamāṇāḥ
Accusativeañjiṣyamāṇam añjiṣyamāṇau añjiṣyamāṇān
Instrumentalañjiṣyamāṇena añjiṣyamāṇābhyām añjiṣyamāṇaiḥ añjiṣyamāṇebhiḥ
Dativeañjiṣyamāṇāya añjiṣyamāṇābhyām añjiṣyamāṇebhyaḥ
Ablativeañjiṣyamāṇāt añjiṣyamāṇābhyām añjiṣyamāṇebhyaḥ
Genitiveañjiṣyamāṇasya añjiṣyamāṇayoḥ añjiṣyamāṇānām
Locativeañjiṣyamāṇe añjiṣyamāṇayoḥ añjiṣyamāṇeṣu

Compound añjiṣyamāṇa -

Adverb -añjiṣyamāṇam -añjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria