Declension table of ?añjayitavyā

Deva

FeminineSingularDualPlural
Nominativeañjayitavyā añjayitavye añjayitavyāḥ
Vocativeañjayitavye añjayitavye añjayitavyāḥ
Accusativeañjayitavyām añjayitavye añjayitavyāḥ
Instrumentalañjayitavyayā añjayitavyābhyām añjayitavyābhiḥ
Dativeañjayitavyāyai añjayitavyābhyām añjayitavyābhyaḥ
Ablativeañjayitavyāyāḥ añjayitavyābhyām añjayitavyābhyaḥ
Genitiveañjayitavyāyāḥ añjayitavyayoḥ añjayitavyānām
Locativeañjayitavyāyām añjayitavyayoḥ añjayitavyāsu

Adverb -añjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria