Declension table of ?añjayiṣyat

Deva

NeuterSingularDualPlural
Nominativeañjayiṣyat añjayiṣyantī añjayiṣyatī añjayiṣyanti
Vocativeañjayiṣyat añjayiṣyantī añjayiṣyatī añjayiṣyanti
Accusativeañjayiṣyat añjayiṣyantī añjayiṣyatī añjayiṣyanti
Instrumentalañjayiṣyatā añjayiṣyadbhyām añjayiṣyadbhiḥ
Dativeañjayiṣyate añjayiṣyadbhyām añjayiṣyadbhyaḥ
Ablativeañjayiṣyataḥ añjayiṣyadbhyām añjayiṣyadbhyaḥ
Genitiveañjayiṣyataḥ añjayiṣyatoḥ añjayiṣyatām
Locativeañjayiṣyati añjayiṣyatoḥ añjayiṣyatsu

Adverb -añjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria