Declension table of ?añjayiṣyat

Deva

MasculineSingularDualPlural
Nominativeañjayiṣyan añjayiṣyantau añjayiṣyantaḥ
Vocativeañjayiṣyan añjayiṣyantau añjayiṣyantaḥ
Accusativeañjayiṣyantam añjayiṣyantau añjayiṣyataḥ
Instrumentalañjayiṣyatā añjayiṣyadbhyām añjayiṣyadbhiḥ
Dativeañjayiṣyate añjayiṣyadbhyām añjayiṣyadbhyaḥ
Ablativeañjayiṣyataḥ añjayiṣyadbhyām añjayiṣyadbhyaḥ
Genitiveañjayiṣyataḥ añjayiṣyatoḥ añjayiṣyatām
Locativeañjayiṣyati añjayiṣyatoḥ añjayiṣyatsu

Compound añjayiṣyat -

Adverb -añjayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria