Declension table of ?añjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeañjayiṣyamāṇaḥ añjayiṣyamāṇau añjayiṣyamāṇāḥ
Vocativeañjayiṣyamāṇa añjayiṣyamāṇau añjayiṣyamāṇāḥ
Accusativeañjayiṣyamāṇam añjayiṣyamāṇau añjayiṣyamāṇān
Instrumentalañjayiṣyamāṇena añjayiṣyamāṇābhyām añjayiṣyamāṇaiḥ añjayiṣyamāṇebhiḥ
Dativeañjayiṣyamāṇāya añjayiṣyamāṇābhyām añjayiṣyamāṇebhyaḥ
Ablativeañjayiṣyamāṇāt añjayiṣyamāṇābhyām añjayiṣyamāṇebhyaḥ
Genitiveañjayiṣyamāṇasya añjayiṣyamāṇayoḥ añjayiṣyamāṇānām
Locativeañjayiṣyamāṇe añjayiṣyamāṇayoḥ añjayiṣyamāṇeṣu

Compound añjayiṣyamāṇa -

Adverb -añjayiṣyamāṇam -añjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria