Declension table of ?añjayat

Deva

MasculineSingularDualPlural
Nominativeañjayan añjayantau añjayantaḥ
Vocativeañjayan añjayantau añjayantaḥ
Accusativeañjayantam añjayantau añjayataḥ
Instrumentalañjayatā añjayadbhyām añjayadbhiḥ
Dativeañjayate añjayadbhyām añjayadbhyaḥ
Ablativeañjayataḥ añjayadbhyām añjayadbhyaḥ
Genitiveañjayataḥ añjayatoḥ añjayatām
Locativeañjayati añjayatoḥ añjayatsu

Compound añjayat -

Adverb -añjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria