Declension table of ?añjayantī

Deva

FeminineSingularDualPlural
Nominativeañjayantī añjayantyau añjayantyaḥ
Vocativeañjayanti añjayantyau añjayantyaḥ
Accusativeañjayantīm añjayantyau añjayantīḥ
Instrumentalañjayantyā añjayantībhyām añjayantībhiḥ
Dativeañjayantyai añjayantībhyām añjayantībhyaḥ
Ablativeañjayantyāḥ añjayantībhyām añjayantībhyaḥ
Genitiveañjayantyāḥ añjayantyoḥ añjayantīnām
Locativeañjayantyām añjayantyoḥ añjayantīṣu

Compound añjayanti - añjayantī -

Adverb -añjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria