Declension table of ?añjayamāna

Deva

NeuterSingularDualPlural
Nominativeañjayamānam añjayamāne añjayamānāni
Vocativeañjayamāna añjayamāne añjayamānāni
Accusativeañjayamānam añjayamāne añjayamānāni
Instrumentalañjayamānena añjayamānābhyām añjayamānaiḥ
Dativeañjayamānāya añjayamānābhyām añjayamānebhyaḥ
Ablativeañjayamānāt añjayamānābhyām añjayamānebhyaḥ
Genitiveañjayamānasya añjayamānayoḥ añjayamānānām
Locativeañjayamāne añjayamānayoḥ añjayamāneṣu

Compound añjayamāna -

Adverb -añjayamānam -añjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria