Declension table of ?añjatī

Deva

FeminineSingularDualPlural
Nominativeañjatī añjatyau añjatyaḥ
Vocativeañjati añjatyau añjatyaḥ
Accusativeañjatīm añjatyau añjatīḥ
Instrumentalañjatyā añjatībhyām añjatībhiḥ
Dativeañjatyai añjatībhyām añjatībhyaḥ
Ablativeañjatyāḥ añjatībhyām añjatībhyaḥ
Genitiveañjatyāḥ añjatyoḥ añjatīnām
Locativeañjatyām añjatyoḥ añjatīṣu

Compound añjati - añjatī -

Adverb -añjati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria