Declension table of añjanaśalākā

Deva

FeminineSingularDualPlural
Nominativeañjanaśalākā añjanaśalāke añjanaśalākāḥ
Vocativeañjanaśalāke añjanaśalāke añjanaśalākāḥ
Accusativeañjanaśalākām añjanaśalāke añjanaśalākāḥ
Instrumentalañjanaśalākayā añjanaśalākābhyām añjanaśalākābhiḥ
Dativeañjanaśalākāyai añjanaśalākābhyām añjanaśalākābhyaḥ
Ablativeañjanaśalākāyāḥ añjanaśalākābhyām añjanaśalākābhyaḥ
Genitiveañjanaśalākāyāḥ añjanaśalākayoḥ añjanaśalākānām
Locativeañjanaśalākāyām añjanaśalākayoḥ añjanaśalākāsu

Adverb -añjanaśalākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria