Declension table of añjanābhyañjana

Deva

NeuterSingularDualPlural
Nominativeañjanābhyañjanam añjanābhyañjane añjanābhyañjanāni
Vocativeañjanābhyañjana añjanābhyañjane añjanābhyañjanāni
Accusativeañjanābhyañjanam añjanābhyañjane añjanābhyañjanāni
Instrumentalañjanābhyañjanena añjanābhyañjanābhyām añjanābhyañjanaiḥ
Dativeañjanābhyañjanāya añjanābhyañjanābhyām añjanābhyañjanebhyaḥ
Ablativeañjanābhyañjanāt añjanābhyañjanābhyām añjanābhyañjanebhyaḥ
Genitiveañjanābhyañjanasya añjanābhyañjanayoḥ añjanābhyañjanānām
Locativeañjanābhyañjane añjanābhyañjanayoḥ añjanābhyañjaneṣu

Compound añjanābhyañjana -

Adverb -añjanābhyañjanam -añjanābhyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria