Declension table of añjana

Deva

NeuterSingularDualPlural
Nominativeañjanam añjane añjanāni
Vocativeañjana añjane añjanāni
Accusativeañjanam añjane añjanāni
Instrumentalañjanena añjanābhyām añjanaiḥ
Dativeañjanāya añjanābhyām añjanebhyaḥ
Ablativeañjanāt añjanābhyām añjanebhyaḥ
Genitiveañjanasya añjanayoḥ añjanānām
Locativeañjane añjanayoḥ añjaneṣu

Compound añjana -

Adverb -añjanam -añjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria