Declension table of ?añjāna

Deva

NeuterSingularDualPlural
Nominativeañjānam añjāne añjānāni
Vocativeañjāna añjāne añjānāni
Accusativeañjānam añjāne añjānāni
Instrumentalañjānena añjānābhyām añjānaiḥ
Dativeañjānāya añjānābhyām añjānebhyaḥ
Ablativeañjānāt añjānābhyām añjānebhyaḥ
Genitiveañjānasya añjānayoḥ añjānānām
Locativeañjāne añjānayoḥ añjāneṣu

Compound añjāna -

Adverb -añjānam -añjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria