Declension table of ?añjāna

Deva

MasculineSingularDualPlural
Nominativeañjānaḥ añjānau añjānāḥ
Vocativeañjāna añjānau añjānāḥ
Accusativeañjānam añjānau añjānān
Instrumentalañjānena añjānābhyām añjānaiḥ añjānebhiḥ
Dativeañjānāya añjānābhyām añjānebhyaḥ
Ablativeañjānāt añjānābhyām añjānebhyaḥ
Genitiveañjānasya añjānayoḥ añjānānām
Locativeañjāne añjānayoḥ añjāneṣu

Compound añjāna -

Adverb -añjānam -añjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria