Declension table of ?añcitavyā

Deva

FeminineSingularDualPlural
Nominativeañcitavyā añcitavye añcitavyāḥ
Vocativeañcitavye añcitavye añcitavyāḥ
Accusativeañcitavyām añcitavye añcitavyāḥ
Instrumentalañcitavyayā añcitavyābhyām añcitavyābhiḥ
Dativeañcitavyāyai añcitavyābhyām añcitavyābhyaḥ
Ablativeañcitavyāyāḥ añcitavyābhyām añcitavyābhyaḥ
Genitiveañcitavyāyāḥ añcitavyayoḥ añcitavyānām
Locativeañcitavyāyām añcitavyayoḥ añcitavyāsu

Adverb -añcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria