Declension table of ?añcitavya

Deva

NeuterSingularDualPlural
Nominativeañcitavyam añcitavye añcitavyāni
Vocativeañcitavya añcitavye añcitavyāni
Accusativeañcitavyam añcitavye añcitavyāni
Instrumentalañcitavyena añcitavyābhyām añcitavyaiḥ
Dativeañcitavyāya añcitavyābhyām añcitavyebhyaḥ
Ablativeañcitavyāt añcitavyābhyām añcitavyebhyaḥ
Genitiveañcitavyasya añcitavyayoḥ añcitavyānām
Locativeañcitavye añcitavyayoḥ añcitavyeṣu

Compound añcitavya -

Adverb -añcitavyam -añcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria