Declension table of ?añcitavatī

Deva

FeminineSingularDualPlural
Nominativeañcitavatī añcitavatyau añcitavatyaḥ
Vocativeañcitavati añcitavatyau añcitavatyaḥ
Accusativeañcitavatīm añcitavatyau añcitavatīḥ
Instrumentalañcitavatyā añcitavatībhyām añcitavatībhiḥ
Dativeañcitavatyai añcitavatībhyām añcitavatībhyaḥ
Ablativeañcitavatyāḥ añcitavatībhyām añcitavatībhyaḥ
Genitiveañcitavatyāḥ añcitavatyoḥ añcitavatīnām
Locativeañcitavatyām añcitavatyoḥ añcitavatīṣu

Compound añcitavati - añcitavatī -

Adverb -añcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria