Declension table of ?añcitavat

Deva

MasculineSingularDualPlural
Nominativeañcitavān añcitavantau añcitavantaḥ
Vocativeañcitavan añcitavantau añcitavantaḥ
Accusativeañcitavantam añcitavantau añcitavataḥ
Instrumentalañcitavatā añcitavadbhyām añcitavadbhiḥ
Dativeañcitavate añcitavadbhyām añcitavadbhyaḥ
Ablativeañcitavataḥ añcitavadbhyām añcitavadbhyaḥ
Genitiveañcitavataḥ añcitavatoḥ añcitavatām
Locativeañcitavati añcitavatoḥ añcitavatsu

Compound añcitavat -

Adverb -añcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria