सुबन्तावली ?अञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअञ्चिष्यन्ती अञ्चिष्यन्त्यौ अञ्चिष्यन्त्यः
सम्बोधनम्अञ्चिष्यन्ति अञ्चिष्यन्त्यौ अञ्चिष्यन्त्यः
द्वितीयाअञ्चिष्यन्तीम् अञ्चिष्यन्त्यौ अञ्चिष्यन्तीः
तृतीयाअञ्चिष्यन्त्या अञ्चिष्यन्तीभ्याम् अञ्चिष्यन्तीभिः
चतुर्थीअञ्चिष्यन्त्यै अञ्चिष्यन्तीभ्याम् अञ्चिष्यन्तीभ्यः
पञ्चमीअञ्चिष्यन्त्याः अञ्चिष्यन्तीभ्याम् अञ्चिष्यन्तीभ्यः
षष्ठीअञ्चिष्यन्त्याः अञ्चिष्यन्त्योः अञ्चिष्यन्तीनाम्
सप्तमीअञ्चिष्यन्त्याम् अञ्चिष्यन्त्योः अञ्चिष्यन्तीषु

समास अञ्चिष्यन्ति अञ्चिष्यन्ती

अव्यय ॰अञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria