Declension table of ?añciṣyantī

Deva

FeminineSingularDualPlural
Nominativeañciṣyantī añciṣyantyau añciṣyantyaḥ
Vocativeañciṣyanti añciṣyantyau añciṣyantyaḥ
Accusativeañciṣyantīm añciṣyantyau añciṣyantīḥ
Instrumentalañciṣyantyā añciṣyantībhyām añciṣyantībhiḥ
Dativeañciṣyantyai añciṣyantībhyām añciṣyantībhyaḥ
Ablativeañciṣyantyāḥ añciṣyantībhyām añciṣyantībhyaḥ
Genitiveañciṣyantyāḥ añciṣyantyoḥ añciṣyantīnām
Locativeañciṣyantyām añciṣyantyoḥ añciṣyantīṣu

Compound añciṣyanti - añciṣyantī -

Adverb -añciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria