Declension table of ?añciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeañciṣyamāṇā añciṣyamāṇe añciṣyamāṇāḥ
Vocativeañciṣyamāṇe añciṣyamāṇe añciṣyamāṇāḥ
Accusativeañciṣyamāṇām añciṣyamāṇe añciṣyamāṇāḥ
Instrumentalañciṣyamāṇayā añciṣyamāṇābhyām añciṣyamāṇābhiḥ
Dativeañciṣyamāṇāyai añciṣyamāṇābhyām añciṣyamāṇābhyaḥ
Ablativeañciṣyamāṇāyāḥ añciṣyamāṇābhyām añciṣyamāṇābhyaḥ
Genitiveañciṣyamāṇāyāḥ añciṣyamāṇayoḥ añciṣyamāṇānām
Locativeañciṣyamāṇāyām añciṣyamāṇayoḥ añciṣyamāṇāsu

Adverb -añciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria