Declension table of ?añciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeañciṣyamāṇam añciṣyamāṇe añciṣyamāṇāni
Vocativeañciṣyamāṇa añciṣyamāṇe añciṣyamāṇāni
Accusativeañciṣyamāṇam añciṣyamāṇe añciṣyamāṇāni
Instrumentalañciṣyamāṇena añciṣyamāṇābhyām añciṣyamāṇaiḥ
Dativeañciṣyamāṇāya añciṣyamāṇābhyām añciṣyamāṇebhyaḥ
Ablativeañciṣyamāṇāt añciṣyamāṇābhyām añciṣyamāṇebhyaḥ
Genitiveañciṣyamāṇasya añciṣyamāṇayoḥ añciṣyamāṇānām
Locativeañciṣyamāṇe añciṣyamāṇayoḥ añciṣyamāṇeṣu

Compound añciṣyamāṇa -

Adverb -añciṣyamāṇam -añciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria