Declension table of ?añcayitavya

Deva

NeuterSingularDualPlural
Nominativeañcayitavyam añcayitavye añcayitavyāni
Vocativeañcayitavya añcayitavye añcayitavyāni
Accusativeañcayitavyam añcayitavye añcayitavyāni
Instrumentalañcayitavyena añcayitavyābhyām añcayitavyaiḥ
Dativeañcayitavyāya añcayitavyābhyām añcayitavyebhyaḥ
Ablativeañcayitavyāt añcayitavyābhyām añcayitavyebhyaḥ
Genitiveañcayitavyasya añcayitavyayoḥ añcayitavyānām
Locativeañcayitavye añcayitavyayoḥ añcayitavyeṣu

Compound añcayitavya -

Adverb -añcayitavyam -añcayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria