Declension table of ?añcayiṣyat

Deva

MasculineSingularDualPlural
Nominativeañcayiṣyan añcayiṣyantau añcayiṣyantaḥ
Vocativeañcayiṣyan añcayiṣyantau añcayiṣyantaḥ
Accusativeañcayiṣyantam añcayiṣyantau añcayiṣyataḥ
Instrumentalañcayiṣyatā añcayiṣyadbhyām añcayiṣyadbhiḥ
Dativeañcayiṣyate añcayiṣyadbhyām añcayiṣyadbhyaḥ
Ablativeañcayiṣyataḥ añcayiṣyadbhyām añcayiṣyadbhyaḥ
Genitiveañcayiṣyataḥ añcayiṣyatoḥ añcayiṣyatām
Locativeañcayiṣyati añcayiṣyatoḥ añcayiṣyatsu

Compound añcayiṣyat -

Adverb -añcayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria