Declension table of ?añcayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeañcayiṣyamāṇā añcayiṣyamāṇe añcayiṣyamāṇāḥ
Vocativeañcayiṣyamāṇe añcayiṣyamāṇe añcayiṣyamāṇāḥ
Accusativeañcayiṣyamāṇām añcayiṣyamāṇe añcayiṣyamāṇāḥ
Instrumentalañcayiṣyamāṇayā añcayiṣyamāṇābhyām añcayiṣyamāṇābhiḥ
Dativeañcayiṣyamāṇāyai añcayiṣyamāṇābhyām añcayiṣyamāṇābhyaḥ
Ablativeañcayiṣyamāṇāyāḥ añcayiṣyamāṇābhyām añcayiṣyamāṇābhyaḥ
Genitiveañcayiṣyamāṇāyāḥ añcayiṣyamāṇayoḥ añcayiṣyamāṇānām
Locativeañcayiṣyamāṇāyām añcayiṣyamāṇayoḥ añcayiṣyamāṇāsu

Adverb -añcayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria