Declension table of ?añcayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeañcayiṣyamāṇam añcayiṣyamāṇe añcayiṣyamāṇāni
Vocativeañcayiṣyamāṇa añcayiṣyamāṇe añcayiṣyamāṇāni
Accusativeañcayiṣyamāṇam añcayiṣyamāṇe añcayiṣyamāṇāni
Instrumentalañcayiṣyamāṇena añcayiṣyamāṇābhyām añcayiṣyamāṇaiḥ
Dativeañcayiṣyamāṇāya añcayiṣyamāṇābhyām añcayiṣyamāṇebhyaḥ
Ablativeañcayiṣyamāṇāt añcayiṣyamāṇābhyām añcayiṣyamāṇebhyaḥ
Genitiveañcayiṣyamāṇasya añcayiṣyamāṇayoḥ añcayiṣyamāṇānām
Locativeañcayiṣyamāṇe añcayiṣyamāṇayoḥ añcayiṣyamāṇeṣu

Compound añcayiṣyamāṇa -

Adverb -añcayiṣyamāṇam -añcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria