Declension table of ?añcanīya

Deva

MasculineSingularDualPlural
Nominativeañcanīyaḥ añcanīyau añcanīyāḥ
Vocativeañcanīya añcanīyau añcanīyāḥ
Accusativeañcanīyam añcanīyau añcanīyān
Instrumentalañcanīyena añcanīyābhyām añcanīyaiḥ añcanīyebhiḥ
Dativeañcanīyāya añcanīyābhyām añcanīyebhyaḥ
Ablativeañcanīyāt añcanīyābhyām añcanīyebhyaḥ
Genitiveañcanīyasya añcanīyayoḥ añcanīyānām
Locativeañcanīye añcanīyayoḥ añcanīyeṣu

Compound añcanīya -

Adverb -añcanīyam -añcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria