सुबन्तावली ?टीकिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | टीकिष्यत् | टीकिष्यन्ती टीकिष्यती | टीकिष्यन्ति |
सम्बोधनम् | टीकिष्यत् | टीकिष्यन्ती टीकिष्यती | टीकिष्यन्ति |
द्वितीया | टीकिष्यत् | टीकिष्यन्ती टीकिष्यती | टीकिष्यन्ति |
तृतीया | टीकिष्यता | टीकिष्यद्भ्याम् | टीकिष्यद्भिः |
चतुर्थी | टीकिष्यते | टीकिष्यद्भ्याम् | टीकिष्यद्भ्यः |
पञ्चमी | टीकिष्यतः | टीकिष्यद्भ्याम् | टीकिष्यद्भ्यः |
षष्ठी | टीकिष्यतः | टीकिष्यतोः | टीकिष्यताम् |
सप्तमी | टीकिष्यति | टीकिष्यतोः | टीकिष्यत्सु |