Declension table of ?ṭīkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṭīkiṣyamāṇaḥ ṭīkiṣyamāṇau ṭīkiṣyamāṇāḥ
Vocativeṭīkiṣyamāṇa ṭīkiṣyamāṇau ṭīkiṣyamāṇāḥ
Accusativeṭīkiṣyamāṇam ṭīkiṣyamāṇau ṭīkiṣyamāṇān
Instrumentalṭīkiṣyamāṇena ṭīkiṣyamāṇābhyām ṭīkiṣyamāṇaiḥ ṭīkiṣyamāṇebhiḥ
Dativeṭīkiṣyamāṇāya ṭīkiṣyamāṇābhyām ṭīkiṣyamāṇebhyaḥ
Ablativeṭīkiṣyamāṇāt ṭīkiṣyamāṇābhyām ṭīkiṣyamāṇebhyaḥ
Genitiveṭīkiṣyamāṇasya ṭīkiṣyamāṇayoḥ ṭīkiṣyamāṇānām
Locativeṭīkiṣyamāṇe ṭīkiṣyamāṇayoḥ ṭīkiṣyamāṇeṣu

Compound ṭīkiṣyamāṇa -

Adverb -ṭīkiṣyamāṇam -ṭīkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria