Declension table of ?ṭelāna

Deva

MasculineSingularDualPlural
Nominativeṭelānaḥ ṭelānau ṭelānāḥ
Vocativeṭelāna ṭelānau ṭelānāḥ
Accusativeṭelānam ṭelānau ṭelānān
Instrumentalṭelānena ṭelānābhyām ṭelānaiḥ ṭelānebhiḥ
Dativeṭelānāya ṭelānābhyām ṭelānebhyaḥ
Ablativeṭelānāt ṭelānābhyām ṭelānebhyaḥ
Genitiveṭelānasya ṭelānayoḥ ṭelānānām
Locativeṭelāne ṭelānayoḥ ṭelāneṣu

Compound ṭelāna -

Adverb -ṭelānam -ṭelānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria