Declension table of ?ṭaukyamāna

Deva

NeuterSingularDualPlural
Nominativeṭaukyamānam ṭaukyamāne ṭaukyamānāni
Vocativeṭaukyamāna ṭaukyamāne ṭaukyamānāni
Accusativeṭaukyamānam ṭaukyamāne ṭaukyamānāni
Instrumentalṭaukyamānena ṭaukyamānābhyām ṭaukyamānaiḥ
Dativeṭaukyamānāya ṭaukyamānābhyām ṭaukyamānebhyaḥ
Ablativeṭaukyamānāt ṭaukyamānābhyām ṭaukyamānebhyaḥ
Genitiveṭaukyamānasya ṭaukyamānayoḥ ṭaukyamānānām
Locativeṭaukyamāne ṭaukyamānayoḥ ṭaukyamāneṣu

Compound ṭaukyamāna -

Adverb -ṭaukyamānam -ṭaukyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria