Declension table of ?ṭaukyamāna

Deva

MasculineSingularDualPlural
Nominativeṭaukyamānaḥ ṭaukyamānau ṭaukyamānāḥ
Vocativeṭaukyamāna ṭaukyamānau ṭaukyamānāḥ
Accusativeṭaukyamānam ṭaukyamānau ṭaukyamānān
Instrumentalṭaukyamānena ṭaukyamānābhyām ṭaukyamānaiḥ ṭaukyamānebhiḥ
Dativeṭaukyamānāya ṭaukyamānābhyām ṭaukyamānebhyaḥ
Ablativeṭaukyamānāt ṭaukyamānābhyām ṭaukyamānebhyaḥ
Genitiveṭaukyamānasya ṭaukyamānayoḥ ṭaukyamānānām
Locativeṭaukyamāne ṭaukyamānayoḥ ṭaukyamāneṣu

Compound ṭaukyamāna -

Adverb -ṭaukyamānam -ṭaukyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria